कृप् धातुरूपाणि - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कल्पयिषीष्ट / कल्पिषीष्ट
कल्पयिषीयास्ताम् / कल्पिषीयास्ताम्
कल्पयिषीरन् / कल्पिषीरन्
मध्यम
कल्पयिषीष्ठाः / कल्पिषीष्ठाः
कल्पयिषीयास्थाम् / कल्पिषीयास्थाम्
कल्पयिषीढ्वम् / कल्पयिषीध्वम् / कल्पिषीध्वम्
उत्तम
कल्पयिषीय / कल्पिषीय
कल्पयिषीवहि / कल्पिषीवहि
कल्पयिषीमहि / कल्पिषीमहि