कूल् धातुरूपाणि - कूलँ आवरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कूलति
कूलतः
कूलन्ति
मध्यम
कूलसि
कूलथः
कूलथ
उत्तम
कूलामि
कूलावः
कूलामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुकूल
चुकूलतुः
चुकूलुः
मध्यम
चुकूलिथ
चुकूलथुः
चुकूल
उत्तम
चुकूल
चुकूलिव
चुकूलिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कूलिता
कूलितारौ
कूलितारः
मध्यम
कूलितासि
कूलितास्थः
कूलितास्थ
उत्तम
कूलितास्मि
कूलितास्वः
कूलितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कूलिष्यति
कूलिष्यतः
कूलिष्यन्ति
मध्यम
कूलिष्यसि
कूलिष्यथः
कूलिष्यथ
उत्तम
कूलिष्यामि
कूलिष्यावः
कूलिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कूलतात् / कूलताद् / कूलतु
कूलताम्
कूलन्तु
मध्यम
कूलतात् / कूलताद् / कूल
कूलतम्
कूलत
उत्तम
कूलानि
कूलाव
कूलाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकूलत् / अकूलद्
अकूलताम्
अकूलन्
मध्यम
अकूलः
अकूलतम्
अकूलत
उत्तम
अकूलम्
अकूलाव
अकूलाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कूलेत् / कूलेद्
कूलेताम्
कूलेयुः
मध्यम
कूलेः
कूलेतम्
कूलेत
उत्तम
कूलेयम्
कूलेव
कूलेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कूल्यात् / कूल्याद्
कूल्यास्ताम्
कूल्यासुः
मध्यम
कूल्याः
कूल्यास्तम्
कूल्यास्त
उत्तम
कूल्यासम्
कूल्यास्व
कूल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकूलीत् / अकूलीद्
अकूलिष्टाम्
अकूलिषुः
मध्यम
अकूलीः
अकूलिष्टम्
अकूलिष्ट
उत्तम
अकूलिषम्
अकूलिष्व
अकूलिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकूलिष्यत् / अकूलिष्यद्
अकूलिष्यताम्
अकूलिष्यन्
मध्यम
अकूलिष्यः
अकूलिष्यतम्
अकूलिष्यत
उत्तम
अकूलिष्यम्
अकूलिष्याव
अकूलिष्याम