कु धातुरूपाणि - कुङ् शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कवते
कवेते
कवन्ते
मध्यम
कवसे
कवेथे
कवध्वे
उत्तम
कवे
कवावहे
कवामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुकुवे
चुकुवाते
चुकुविरे
मध्यम
चुकुविषे
चुकुवाथे
चुकुविढ्वे / चुकुविध्वे
उत्तम
चुकुवे
चुकुविवहे
चुकुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कोता
कोतारौ
कोतारः
मध्यम
कोतासे
कोतासाथे
कोताध्वे
उत्तम
कोताहे
कोतास्वहे
कोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कोष्यते
कोष्येते
कोष्यन्ते
मध्यम
कोष्यसे
कोष्येथे
कोष्यध्वे
उत्तम
कोष्ये
कोष्यावहे
कोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कवताम्
कवेताम्
कवन्ताम्
मध्यम
कवस्व
कवेथाम्
कवध्वम्
उत्तम
कवै
कवावहै
कवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकवत
अकवेताम्
अकवन्त
मध्यम
अकवथाः
अकवेथाम्
अकवध्वम्
उत्तम
अकवे
अकवावहि
अकवामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कवेत
कवेयाताम्
कवेरन्
मध्यम
कवेथाः
कवेयाथाम्
कवेध्वम्
उत्तम
कवेय
कवेवहि
कवेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कोषीष्ट
कोषीयास्ताम्
कोषीरन्
मध्यम
कोषीष्ठाः
कोषीयास्थाम्
कोषीढ्वम्
उत्तम
कोषीय
कोषीवहि
कोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोष्ट
अकोषाताम्
अकोषत
मध्यम
अकोष्ठाः
अकोषाथाम्
अकोढ्वम्
उत्तम
अकोषि
अकोष्वहि
अकोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोष्यत
अकोष्येताम्
अकोष्यन्त
मध्यम
अकोष्यथाः
अकोष्येथाम्
अकोष्यध्वम्
उत्तम
अकोष्ये
अकोष्यावहि
अकोष्यामहि