कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकुन्थिष्यत
अकुन्थिष्येताम्
अकुन्थिष्यन्त
मध्यम
अकुन्थिष्यथाः
अकुन्थिष्येथाम्
अकुन्थिष्यध्वम्
उत्तम
अकुन्थिष्ये
अकुन्थिष्यावहि
अकुन्थिष्यामहि