कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुकुन्थे
चुकुन्थाते
चुकुन्थिरे
मध्यम
चुकुन्थिषे
चुकुन्थाथे
चुकुन्थिध्वे
उत्तम
चुकुन्थे
चुकुन्थिवहे
चुकुन्थिमहे