कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुन्थिष्यति
कुन्थिष्यतः
कुन्थिष्यन्ति
मध्यम
कुन्थिष्यसि
कुन्थिष्यथः
कुन्थिष्यथ
उत्तम
कुन्थिष्यामि
कुन्थिष्यावः
कुन्थिष्यामः