कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुकुन्थ
चुकुन्थतुः
चुकुन्थुः
मध्यम
चुकुन्थिथ
चुकुन्थथुः
चुकुन्थ
उत्तम
चुकुन्थ
चुकुन्थिव
चुकुन्थिम