कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुन्थ्यात् / कुन्थ्याद्
कुन्थ्यास्ताम्
कुन्थ्यासुः
मध्यम
कुन्थ्याः
कुन्थ्यास्तम्
कुन्थ्यास्त
उत्तम
कुन्थ्यासम्
कुन्थ्यास्व
कुन्थ्यास्म