कुत्स् धातुरूपाणि - कुत्सँ अवक्षेपने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुत्सयते
कुत्सयेते
कुत्सयन्ते
मध्यम
कुत्सयसे
कुत्सयेथे
कुत्सयध्वे
उत्तम
कुत्सये
कुत्सयावहे
कुत्सयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूव / कुत्सयांबभूव / कुत्सयामास
कुत्सयाञ्चक्राते / कुत्सयांचक्राते / कुत्सयाम्बभूवतुः / कुत्सयांबभूवतुः / कुत्सयामासतुः
कुत्सयाञ्चक्रिरे / कुत्सयांचक्रिरे / कुत्सयाम्बभूवुः / कुत्सयांबभूवुः / कुत्सयामासुः
मध्यम
कुत्सयाञ्चकृषे / कुत्सयांचकृषे / कुत्सयाम्बभूविथ / कुत्सयांबभूविथ / कुत्सयामासिथ
कुत्सयाञ्चक्राथे / कुत्सयांचक्राथे / कुत्सयाम्बभूवथुः / कुत्सयांबभूवथुः / कुत्सयामासथुः
कुत्सयाञ्चकृढ्वे / कुत्सयांचकृढ्वे / कुत्सयाम्बभूव / कुत्सयांबभूव / कुत्सयामास
उत्तम
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूव / कुत्सयांबभूव / कुत्सयामास
कुत्सयाञ्चकृवहे / कुत्सयांचकृवहे / कुत्सयाम्बभूविव / कुत्सयांबभूविव / कुत्सयामासिव
कुत्सयाञ्चकृमहे / कुत्सयांचकृमहे / कुत्सयाम्बभूविम / कुत्सयांबभूविम / कुत्सयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुत्सयिता
कुत्सयितारौ
कुत्सयितारः
मध्यम
कुत्सयितासे
कुत्सयितासाथे
कुत्सयिताध्वे
उत्तम
कुत्सयिताहे
कुत्सयितास्वहे
कुत्सयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुत्सयिष्यते
कुत्सयिष्येते
कुत्सयिष्यन्ते
मध्यम
कुत्सयिष्यसे
कुत्सयिष्येथे
कुत्सयिष्यध्वे
उत्तम
कुत्सयिष्ये
कुत्सयिष्यावहे
कुत्सयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुत्सयताम्
कुत्सयेताम्
कुत्सयन्ताम्
मध्यम
कुत्सयस्व
कुत्सयेथाम्
कुत्सयध्वम्
उत्तम
कुत्सयै
कुत्सयावहै
कुत्सयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुत्सयत
अकुत्सयेताम्
अकुत्सयन्त
मध्यम
अकुत्सयथाः
अकुत्सयेथाम्
अकुत्सयध्वम्
उत्तम
अकुत्सये
अकुत्सयावहि
अकुत्सयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुत्सयेत
कुत्सयेयाताम्
कुत्सयेरन्
मध्यम
कुत्सयेथाः
कुत्सयेयाथाम्
कुत्सयेध्वम्
उत्तम
कुत्सयेय
कुत्सयेवहि
कुत्सयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुत्सयिषीष्ट
कुत्सयिषीयास्ताम्
कुत्सयिषीरन्
मध्यम
कुत्सयिषीष्ठाः
कुत्सयिषीयास्थाम्
कुत्सयिषीढ्वम् / कुत्सयिषीध्वम्
उत्तम
कुत्सयिषीय
कुत्सयिषीवहि
कुत्सयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुकुत्सत
अचुकुत्सेताम्
अचुकुत्सन्त
मध्यम
अचुकुत्सथाः
अचुकुत्सेथाम्
अचुकुत्सध्वम्
उत्तम
अचुकुत्से
अचुकुत्सावहि
अचुकुत्सामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुत्सयिष्यत
अकुत्सयिष्येताम्
अकुत्सयिष्यन्त
मध्यम
अकुत्सयिष्यथाः
अकुत्सयिष्येथाम्
अकुत्सयिष्यध्वम्
उत्तम
अकुत्सयिष्ये
अकुत्सयिष्यावहि
अकुत्सयिष्यामहि