कुत्स् धातुरूपाणि - कुत्सँ अवक्षेपने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुत्सयिषीष्ट
कुत्सयिषीयास्ताम्
कुत्सयिषीरन्
मध्यम
कुत्सयिषीष्ठाः
कुत्सयिषीयास्थाम्
कुत्सयिषीढ्वम् / कुत्सयिषीध्वम्
उत्तम
कुत्सयिषीय
कुत्सयिषीवहि
कुत्सयिषीमहि