कुञ्च् धातुरूपाणि - कुञ्चँ कौटिल्याल्पीभावयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुञ्चेत् / कुञ्चेद्
कुञ्चेताम्
कुञ्चेयुः
मध्यम
कुञ्चेः
कुञ्चेतम्
कुञ्चेत
उत्तम
कुञ्चेयम्
कुञ्चेव
कुञ्चेम