कुच् धातुरूपाणि - कुचँ सङ्कोचने - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुचति
कुचतः
कुचन्ति
मध्यम
कुचसि
कुचथः
कुचथ
उत्तम
कुचामि
कुचावः
कुचामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुकोच
चुकुचतुः
चुकुचुः
मध्यम
चुकुचिथ
चुकुचथुः
चुकुच
उत्तम
चुकोच
चुकुचिव
चुकुचिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुचिता
कुचितारौ
कुचितारः
मध्यम
कुचितासि
कुचितास्थः
कुचितास्थ
उत्तम
कुचितास्मि
कुचितास्वः
कुचितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुचिष्यति
कुचिष्यतः
कुचिष्यन्ति
मध्यम
कुचिष्यसि
कुचिष्यथः
कुचिष्यथ
उत्तम
कुचिष्यामि
कुचिष्यावः
कुचिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुचतात् / कुचताद् / कुचतु
कुचताम्
कुचन्तु
मध्यम
कुचतात् / कुचताद् / कुच
कुचतम्
कुचत
उत्तम
कुचानि
कुचाव
कुचाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुचत् / अकुचद्
अकुचताम्
अकुचन्
मध्यम
अकुचः
अकुचतम्
अकुचत
उत्तम
अकुचम्
अकुचाव
अकुचाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुचेत् / कुचेद्
कुचेताम्
कुचेयुः
मध्यम
कुचेः
कुचेतम्
कुचेत
उत्तम
कुचेयम्
कुचेव
कुचेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुच्यात् / कुच्याद्
कुच्यास्ताम्
कुच्यासुः
मध्यम
कुच्याः
कुच्यास्तम्
कुच्यास्त
उत्तम
कुच्यासम्
कुच्यास्व
कुच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुचीत् / अकुचीद्
अकुचिष्टाम्
अकुचिषुः
मध्यम
अकुचीः
अकुचिष्टम्
अकुचिष्ट
उत्तम
अकुचिषम्
अकुचिष्व
अकुचिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुचिष्यत् / अकुचिष्यद्
अकुचिष्यताम्
अकुचिष्यन्
मध्यम
अकुचिष्यः
अकुचिष्यतम्
अकुचिष्यत
उत्तम
अकुचिष्यम्
अकुचिष्याव
अकुचिष्याम