कुच् धातुरूपाणि - कुचँ सङ्कोचने - तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुचिता
कुचितारौ
कुचितारः
मध्यम
कुचितासि
कुचितास्थः
कुचितास्थ
उत्तम
कुचितास्मि
कुचितास्वः
कुचितास्मः