किट् धातुरूपाणि - किटँ त्रासे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
केटतात् / केटताद् / केटतु
केटताम्
केटन्तु
मध्यम
केटतात् / केटताद् / केट
केटतम्
केटत
उत्तम
केटानि
केटाव
केटाम