कास् धातुरूपाणि - कासृँ शब्दकुत्सायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कासते
कासेते
कासन्ते
मध्यम
काससे
कासेथे
कासध्वे
उत्तम
कासे
कासावहे
कासामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूव / कासांबभूव / कासामास
कासाञ्चक्राते / कासांचक्राते / कासाम्बभूवतुः / कासांबभूवतुः / कासामासतुः
कासाञ्चक्रिरे / कासांचक्रिरे / कासाम्बभूवुः / कासांबभूवुः / कासामासुः
मध्यम
कासाञ्चकृषे / कासांचकृषे / कासाम्बभूविथ / कासांबभूविथ / कासामासिथ
कासाञ्चक्राथे / कासांचक्राथे / कासाम्बभूवथुः / कासांबभूवथुः / कासामासथुः
कासाञ्चकृढ्वे / कासांचकृढ्वे / कासाम्बभूव / कासांबभूव / कासामास
उत्तम
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूव / कासांबभूव / कासामास
कासाञ्चकृवहे / कासांचकृवहे / कासाम्बभूविव / कासांबभूविव / कासामासिव
कासाञ्चकृमहे / कासांचकृमहे / कासाम्बभूविम / कासांबभूविम / कासामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कासिता
कासितारौ
कासितारः
मध्यम
कासितासे
कासितासाथे
कासिताध्वे
उत्तम
कासिताहे
कासितास्वहे
कासितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कासिष्यते
कासिष्येते
कासिष्यन्ते
मध्यम
कासिष्यसे
कासिष्येथे
कासिष्यध्वे
उत्तम
कासिष्ये
कासिष्यावहे
कासिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कासताम्
कासेताम्
कासन्ताम्
मध्यम
कासस्व
कासेथाम्
कासध्वम्
उत्तम
कासै
कासावहै
कासामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकासत
अकासेताम्
अकासन्त
मध्यम
अकासथाः
अकासेथाम्
अकासध्वम्
उत्तम
अकासे
अकासावहि
अकासामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कासेत
कासेयाताम्
कासेरन्
मध्यम
कासेथाः
कासेयाथाम्
कासेध्वम्
उत्तम
कासेय
कासेवहि
कासेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कासिषीष्ट
कासिषीयास्ताम्
कासिषीरन्
मध्यम
कासिषीष्ठाः
कासिषीयास्थाम्
कासिषीध्वम्
उत्तम
कासिषीय
कासिषीवहि
कासिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकासिष्ट
अकासिषाताम्
अकासिषत
मध्यम
अकासिष्ठाः
अकासिषाथाम्
अकासिढ्वम्
उत्तम
अकासिषि
अकासिष्वहि
अकासिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकासिष्यत
अकासिष्येताम्
अकासिष्यन्त
मध्यम
अकासिष्यथाः
अकासिष्येथाम्
अकासिष्यध्वम्
उत्तम
अकासिष्ये
अकासिष्यावहि
अकासिष्यामहि