कामि धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

कमुँ कान्तौ न मित् १९४९ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कामयिष्यते / कमिष्यते
कामयिष्येते / कमिष्येते
कामयिष्यन्ते / कमिष्यन्ते
मध्यम
कामयिष्यसे / कमिष्यसे
कामयिष्येथे / कमिष्येथे
कामयिष्यध्वे / कमिष्यध्वे
उत्तम
कामयिष्ये / कमिष्ये
कामयिष्यावहे / कमिष्यावहे
कामयिष्यामहे / कमिष्यामहे