कामि धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

कमुँ कान्तौ न मित् १९४९ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कामयिता / कमिता
कामयितारौ / कमितारौ
कामयितारः / कमितारः
मध्यम
कामयितासे / कमितासे
कामयितासाथे / कमितासाथे
कामयिताध्वे / कमिताध्वे
उत्तम
कामयिताहे / कमिताहे
कामयितास्वहे / कमितास्वहे
कामयितास्महे / कमितास्महे