कस् धातुरूपाणि - कसँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कसति
कसतः
कसन्ति
मध्यम
कससि
कसथः
कसथ
उत्तम
कसामि
कसावः
कसामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकास
चकसतुः
चकसुः
मध्यम
चकसिथ
चकसथुः
चकस
उत्तम
चकस / चकास
चकसिव
चकसिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कसिता
कसितारौ
कसितारः
मध्यम
कसितासि
कसितास्थः
कसितास्थ
उत्तम
कसितास्मि
कसितास्वः
कसितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कसिष्यति
कसिष्यतः
कसिष्यन्ति
मध्यम
कसिष्यसि
कसिष्यथः
कसिष्यथ
उत्तम
कसिष्यामि
कसिष्यावः
कसिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कसतात् / कसताद् / कसतु
कसताम्
कसन्तु
मध्यम
कसतात् / कसताद् / कस
कसतम्
कसत
उत्तम
कसानि
कसाव
कसाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकसत् / अकसद्
अकसताम्
अकसन्
मध्यम
अकसः
अकसतम्
अकसत
उत्तम
अकसम्
अकसाव
अकसाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कसेत् / कसेद्
कसेताम्
कसेयुः
मध्यम
कसेः
कसेतम्
कसेत
उत्तम
कसेयम्
कसेव
कसेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कस्यात् / कस्याद्
कस्यास्ताम्
कस्यासुः
मध्यम
कस्याः
कस्यास्तम्
कस्यास्त
उत्तम
कस्यासम्
कस्यास्व
कस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकासीत् / अकासीद् / अकसीत् / अकसीद्
अकासिष्टाम् / अकसिष्टाम्
अकासिषुः / अकसिषुः
मध्यम
अकासीः / अकसीः
अकासिष्टम् / अकसिष्टम्
अकासिष्ट / अकसिष्ट
उत्तम
अकासिषम् / अकसिषम्
अकासिष्व / अकसिष्व
अकासिष्म / अकसिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकसिष्यत् / अकसिष्यद्
अकसिष्यताम्
अकसिष्यन्
मध्यम
अकसिष्यः
अकसिष्यतम्
अकसिष्यत
उत्तम
अकसिष्यम्
अकसिष्याव
अकसिष्याम