कस् धातुरूपाणि - कसँ गतिशासनयोः इत्येके - अदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कस्ते
कसाते
कसते
मध्यम
कस्से
कसाथे
कध्वे
उत्तम
कसे
कस्वहे
कस्महे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकसे
चकसाते
चकसिरे
मध्यम
चकसिषे
चकसाथे
चकसिध्वे
उत्तम
चकसे
चकसिवहे
चकसिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कसिता
कसितारौ
कसितारः
मध्यम
कसितासे
कसितासाथे
कसिताध्वे
उत्तम
कसिताहे
कसितास्वहे
कसितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कसिष्यते
कसिष्येते
कसिष्यन्ते
मध्यम
कसिष्यसे
कसिष्येथे
कसिष्यध्वे
उत्तम
कसिष्ये
कसिष्यावहे
कसिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कस्ताम्
कसाताम्
कसताम्
मध्यम
कस्स्व
कसाथाम्
कध्वम्
उत्तम
कसै
कसावहै
कसामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकस्त
अकसाताम्
अकसत
मध्यम
अकस्थाः
अकसाथाम्
अकध्वम्
उत्तम
अकसि
अकस्वहि
अकस्महि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कसीत
कसीयाताम्
कसीरन्
मध्यम
कसीथाः
कसीयाथाम्
कसीध्वम्
उत्तम
कसीय
कसीवहि
कसीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कसिषीष्ट
कसिषीयास्ताम्
कसिषीरन्
मध्यम
कसिषीष्ठाः
कसिषीयास्थाम्
कसिषीध्वम्
उत्तम
कसिषीय
कसिषीवहि
कसिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकसिष्ट
अकसिषाताम्
अकसिषत
मध्यम
अकसिष्ठाः
अकसिषाथाम्
अकसिढ्वम्
उत्तम
अकसिषि
अकसिष्वहि
अकसिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकसिष्यत
अकसिष्येताम्
अकसिष्यन्त
मध्यम
अकसिष्यथाः
अकसिष्येथाम्
अकसिष्यध्वम्
उत्तम
अकसिष्ये
अकसिष्यावहि
अकसिष्यामहि