कष् धातुरूपाणि - कषँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कषति
कषतः
कषन्ति
मध्यम
कषसि
कषथः
कषथ
उत्तम
कषामि
कषावः
कषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकाष
चकषतुः
चकषुः
मध्यम
चकषिथ
चकषथुः
चकष
उत्तम
चकष / चकाष
चकषिव
चकषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कषिता
कषितारौ
कषितारः
मध्यम
कषितासि
कषितास्थः
कषितास्थ
उत्तम
कषितास्मि
कषितास्वः
कषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कषिष्यति
कषिष्यतः
कषिष्यन्ति
मध्यम
कषिष्यसि
कषिष्यथः
कषिष्यथ
उत्तम
कषिष्यामि
कषिष्यावः
कषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कषतात् / कषताद् / कषतु
कषताम्
कषन्तु
मध्यम
कषतात् / कषताद् / कष
कषतम्
कषत
उत्तम
कषाणि
कषाव
कषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकषत् / अकषद्
अकषताम्
अकषन्
मध्यम
अकषः
अकषतम्
अकषत
उत्तम
अकषम्
अकषाव
अकषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कषेत् / कषेद्
कषेताम्
कषेयुः
मध्यम
कषेः
कषेतम्
कषेत
उत्तम
कषेयम्
कषेव
कषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कष्यात् / कष्याद्
कष्यास्ताम्
कष्यासुः
मध्यम
कष्याः
कष्यास्तम्
कष्यास्त
उत्तम
कष्यासम्
कष्यास्व
कष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाषीत् / अकाषीद् / अकषीत् / अकषीद्
अकाषिष्टाम् / अकषिष्टाम्
अकाषिषुः / अकषिषुः
मध्यम
अकाषीः / अकषीः
अकाषिष्टम् / अकषिष्टम्
अकाषिष्ट / अकषिष्ट
उत्तम
अकाषिषम् / अकषिषम्
अकाषिष्व / अकषिष्व
अकाषिष्म / अकषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकषिष्यत् / अकषिष्यद्
अकषिष्यताम्
अकषिष्यन्
मध्यम
अकषिष्यः
अकषिष्यतम्
अकषिष्यत
उत्तम
अकषिष्यम्
अकषिष्याव
अकषिष्याम