कश् धातुरूपाणि - कशँ गतिशासनयोः इत्यन्ये इत्यपि - अदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कष्टे
कशाते
कशते
मध्यम
कक्षे
कशाथे
कड्ढ्वे
उत्तम
कशे
कश्वहे
कश्महे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकशे
चकशाते
चकशिरे
मध्यम
चकशिषे
चकशाथे
चकशिध्वे
उत्तम
चकशे
चकशिवहे
चकशिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कशिता
कशितारौ
कशितारः
मध्यम
कशितासे
कशितासाथे
कशिताध्वे
उत्तम
कशिताहे
कशितास्वहे
कशितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कशिष्यते
कशिष्येते
कशिष्यन्ते
मध्यम
कशिष्यसे
कशिष्येथे
कशिष्यध्वे
उत्तम
कशिष्ये
कशिष्यावहे
कशिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कष्टाम्
कशाताम्
कशताम्
मध्यम
कक्ष्व
कशाथाम्
कड्ढ्वम्
उत्तम
कशै
कशावहै
कशामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकष्ट
अकशाताम्
अकशत
मध्यम
अकष्ठाः
अकशाथाम्
अकड्ढ्वम्
उत्तम
अकशि
अकश्वहि
अकश्महि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कशीत
कशीयाताम्
कशीरन्
मध्यम
कशीथाः
कशीयाथाम्
कशीध्वम्
उत्तम
कशीय
कशीवहि
कशीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कशिषीष्ट
कशिषीयास्ताम्
कशिषीरन्
मध्यम
कशिषीष्ठाः
कशिषीयास्थाम्
कशिषीध्वम्
उत्तम
कशिषीय
कशिषीवहि
कशिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकशिष्ट
अकशिषाताम्
अकशिषत
मध्यम
अकशिष्ठाः
अकशिषाथाम्
अकशिढ्वम्
उत्तम
अकशिषि
अकशिष्वहि
अकशिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकशिष्यत
अकशिष्येताम्
अकशिष्यन्त
मध्यम
अकशिष्यथाः
अकशिष्येथाम्
अकशिष्यध्वम्
उत्तम
अकशिष्ये
अकशिष्यावहि
अकशिष्यामहि