कर्व् धातुरूपाणि - कर्वँ दर्पे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्वति
कर्वतः
कर्वन्ति
मध्यम
कर्वसि
कर्वथः
कर्वथ
उत्तम
कर्वामि
कर्वावः
कर्वामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकर्व
चकर्वतुः
चकर्वुः
मध्यम
चकर्विथ
चकर्वथुः
चकर्व
उत्तम
चकर्व
चकर्विव
चकर्विम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्विता
कर्वितारौ
कर्वितारः
मध्यम
कर्वितासि
कर्वितास्थः
कर्वितास्थ
उत्तम
कर्वितास्मि
कर्वितास्वः
कर्वितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्विष्यति
कर्विष्यतः
कर्विष्यन्ति
मध्यम
कर्विष्यसि
कर्विष्यथः
कर्विष्यथ
उत्तम
कर्विष्यामि
कर्विष्यावः
कर्विष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्वतात् / कर्वताद् / कर्वतु
कर्वताम्
कर्वन्तु
मध्यम
कर्वतात् / कर्वताद् / कर्व
कर्वतम्
कर्वत
उत्तम
कर्वाणि
कर्वाव
कर्वाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्वत् / अकर्वद्
अकर्वताम्
अकर्वन्
मध्यम
अकर्वः
अकर्वतम्
अकर्वत
उत्तम
अकर्वम्
अकर्वाव
अकर्वाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्वेत् / कर्वेद्
कर्वेताम्
कर्वेयुः
मध्यम
कर्वेः
कर्वेतम्
कर्वेत
उत्तम
कर्वेयम्
कर्वेव
कर्वेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्व्यात् / कर्व्याद्
कर्व्यास्ताम्
कर्व्यासुः
मध्यम
कर्व्याः
कर्व्यास्तम्
कर्व्यास्त
उत्तम
कर्व्यासम्
कर्व्यास्व
कर्व्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्वीत् / अकर्वीद्
अकर्विष्टाम्
अकर्विषुः
मध्यम
अकर्वीः
अकर्विष्टम्
अकर्विष्ट
उत्तम
अकर्विषम्
अकर्विष्व
अकर्विष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्विष्यत् / अकर्विष्यद्
अकर्विष्यताम्
अकर्विष्यन्
मध्यम
अकर्विष्यः
अकर्विष्यतम्
अकर्विष्यत
उत्तम
अकर्विष्यम्
अकर्विष्याव
अकर्विष्याम