कर्ब् धातुरूपाणि - कर्बँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्बति
कर्बतः
कर्बन्ति
मध्यम
कर्बसि
कर्बथः
कर्बथ
उत्तम
कर्बामि
कर्बावः
कर्बामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकर्ब
चकर्बतुः
चकर्बुः
मध्यम
चकर्बिथ
चकर्बथुः
चकर्ब
उत्तम
चकर्ब
चकर्बिव
चकर्बिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्बिता
कर्बितारौ
कर्बितारः
मध्यम
कर्बितासि
कर्बितास्थः
कर्बितास्थ
उत्तम
कर्बितास्मि
कर्बितास्वः
कर्बितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्बिष्यति
कर्बिष्यतः
कर्बिष्यन्ति
मध्यम
कर्बिष्यसि
कर्बिष्यथः
कर्बिष्यथ
उत्तम
कर्बिष्यामि
कर्बिष्यावः
कर्बिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्बतात् / कर्बताद् / कर्बतु
कर्बताम्
कर्बन्तु
मध्यम
कर्बतात् / कर्बताद् / कर्ब
कर्बतम्
कर्बत
उत्तम
कर्बाणि
कर्बाव
कर्बाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्बत् / अकर्बद्
अकर्बताम्
अकर्बन्
मध्यम
अकर्बः
अकर्बतम्
अकर्बत
उत्तम
अकर्बम्
अकर्बाव
अकर्बाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्बेत् / कर्बेद्
कर्बेताम्
कर्बेयुः
मध्यम
कर्बेः
कर्बेतम्
कर्बेत
उत्तम
कर्बेयम्
कर्बेव
कर्बेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्ब्यात् / कर्ब्याद्
कर्ब्यास्ताम्
कर्ब्यासुः
मध्यम
कर्ब्याः
कर्ब्यास्तम्
कर्ब्यास्त
उत्तम
कर्ब्यासम्
कर्ब्यास्व
कर्ब्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्बीत् / अकर्बीद्
अकर्बिष्टाम्
अकर्बिषुः
मध्यम
अकर्बीः
अकर्बिष्टम्
अकर्बिष्ट
उत्तम
अकर्बिषम्
अकर्बिष्व
अकर्बिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्बिष्यत् / अकर्बिष्यद्
अकर्बिष्यताम्
अकर्बिष्यन्
मध्यम
अकर्बिष्यः
अकर्बिष्यतम्
अकर्बिष्यत
उत्तम
अकर्बिष्यम्
अकर्बिष्याव
अकर्बिष्याम