कब् धातुरूपाणि - कबृँ वर्णे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कबते
कबेते
कबन्ते
मध्यम
कबसे
कबेथे
कबध्वे
उत्तम
कबे
कबावहे
कबामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकबे
चकबाते
चकबिरे
मध्यम
चकबिषे
चकबाथे
चकबिध्वे
उत्तम
चकबे
चकबिवहे
चकबिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कबिता
कबितारौ
कबितारः
मध्यम
कबितासे
कबितासाथे
कबिताध्वे
उत्तम
कबिताहे
कबितास्वहे
कबितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कबिष्यते
कबिष्येते
कबिष्यन्ते
मध्यम
कबिष्यसे
कबिष्येथे
कबिष्यध्वे
उत्तम
कबिष्ये
कबिष्यावहे
कबिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कबताम्
कबेताम्
कबन्ताम्
मध्यम
कबस्व
कबेथाम्
कबध्वम्
उत्तम
कबै
कबावहै
कबामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकबत
अकबेताम्
अकबन्त
मध्यम
अकबथाः
अकबेथाम्
अकबध्वम्
उत्तम
अकबे
अकबावहि
अकबामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कबेत
कबेयाताम्
कबेरन्
मध्यम
कबेथाः
कबेयाथाम्
कबेध्वम्
उत्तम
कबेय
कबेवहि
कबेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कबिषीष्ट
कबिषीयास्ताम्
कबिषीरन्
मध्यम
कबिषीष्ठाः
कबिषीयास्थाम्
कबिषीध्वम्
उत्तम
कबिषीय
कबिषीवहि
कबिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकबिष्ट
अकबिषाताम्
अकबिषत
मध्यम
अकबिष्ठाः
अकबिषाथाम्
अकबिढ्वम्
उत्तम
अकबिषि
अकबिष्वहि
अकबिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकबिष्यत
अकबिष्येताम्
अकबिष्यन्त
मध्यम
अकबिष्यथाः
अकबिष्येथाम्
अकबिष्यध्वम्
उत्तम
अकबिष्ये
अकबिष्यावहि
अकबिष्यामहि