कम्प् धातुरूपाणि

कपिँ चलने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कम्पते
कम्पेते
कम्पन्ते
मध्यम
कम्पसे
कम्पेथे
कम्पध्वे
उत्तम
कम्पे
कम्पावहे
कम्पामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकम्पे
चकम्पाते
चकम्पिरे
मध्यम
चकम्पिषे
चकम्पाथे
चकम्पिध्वे
उत्तम
चकम्पे
चकम्पिवहे
चकम्पिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कम्पिता
कम्पितारौ
कम्पितारः
मध्यम
कम्पितासे
कम्पितासाथे
कम्पिताध्वे
उत्तम
कम्पिताहे
कम्पितास्वहे
कम्पितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कम्पिष्यते
कम्पिष्येते
कम्पिष्यन्ते
मध्यम
कम्पिष्यसे
कम्पिष्येथे
कम्पिष्यध्वे
उत्तम
कम्पिष्ये
कम्पिष्यावहे
कम्पिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कम्पताम्
कम्पेताम्
कम्पन्ताम्
मध्यम
कम्पस्व
कम्पेथाम्
कम्पध्वम्
उत्तम
कम्पै
कम्पावहै
कम्पामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकम्पत
अकम्पेताम्
अकम्पन्त
मध्यम
अकम्पथाः
अकम्पेथाम्
अकम्पध्वम्
उत्तम
अकम्पे
अकम्पावहि
अकम्पामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कम्पेत
कम्पेयाताम्
कम्पेरन्
मध्यम
कम्पेथाः
कम्पेयाथाम्
कम्पेध्वम्
उत्तम
कम्पेय
कम्पेवहि
कम्पेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कम्पिषीष्ट
कम्पिषीयास्ताम्
कम्पिषीरन्
मध्यम
कम्पिषीष्ठाः
कम्पिषीयास्थाम्
कम्पिषीध्वम्
उत्तम
कम्पिषीय
कम्पिषीवहि
कम्पिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकम्पिष्ट
अकम्पिषाताम्
अकम्पिषत
मध्यम
अकम्पिष्ठाः
अकम्पिषाथाम्
अकम्पिढ्वम्
उत्तम
अकम्पिषि
अकम्पिष्वहि
अकम्पिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकम्पिष्यत
अकम्पिष्येताम्
अकम्पिष्यन्त
मध्यम
अकम्पिष्यथाः
अकम्पिष्येथाम्
अकम्पिष्यध्वम्
उत्तम
अकम्पिष्ये
अकम्पिष्यावहि
अकम्पिष्यामहि