कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चिता
कञ्चितारौ
कञ्चितारः
मध्यम
कञ्चितासे
कञ्चितासाथे
कञ्चिताध्वे
उत्तम
कञ्चिताहे
कञ्चितास्वहे
कञ्चितास्महे