कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चकञ्चे
चकञ्चाते
चकञ्चिरे
मध्यम
चकञ्चिषे
चकञ्चाथे
चकञ्चिध्वे
उत्तम
चकञ्चे
चकञ्चिवहे
चकञ्चिमहे