कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कञ्चते
कञ्चेते
कञ्चन्ते
मध्यम
कञ्चसे
कञ्चेथे
कञ्चध्वे
उत्तम
कञ्चे
कञ्चावहे
कञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकञ्चे
चकञ्चाते
चकञ्चिरे
मध्यम
चकञ्चिषे
चकञ्चाथे
चकञ्चिध्वे
उत्तम
चकञ्चे
चकञ्चिवहे
चकञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कञ्चिता
कञ्चितारौ
कञ्चितारः
मध्यम
कञ्चितासे
कञ्चितासाथे
कञ्चिताध्वे
उत्तम
कञ्चिताहे
कञ्चितास्वहे
कञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कञ्चिष्यते
कञ्चिष्येते
कञ्चिष्यन्ते
मध्यम
कञ्चिष्यसे
कञ्चिष्येथे
कञ्चिष्यध्वे
उत्तम
कञ्चिष्ये
कञ्चिष्यावहे
कञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कञ्चताम्
कञ्चेताम्
कञ्चन्ताम्
मध्यम
कञ्चस्व
कञ्चेथाम्
कञ्चध्वम्
उत्तम
कञ्चै
कञ्चावहै
कञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकञ्चत
अकञ्चेताम्
अकञ्चन्त
मध्यम
अकञ्चथाः
अकञ्चेथाम्
अकञ्चध्वम्
उत्तम
अकञ्चे
अकञ्चावहि
अकञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कञ्चेत
कञ्चेयाताम्
कञ्चेरन्
मध्यम
कञ्चेथाः
कञ्चेयाथाम्
कञ्चेध्वम्
उत्तम
कञ्चेय
कञ्चेवहि
कञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कञ्चिषीष्ट
कञ्चिषीयास्ताम्
कञ्चिषीरन्
मध्यम
कञ्चिषीष्ठाः
कञ्चिषीयास्थाम्
कञ्चिषीध्वम्
उत्तम
कञ्चिषीय
कञ्चिषीवहि
कञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकञ्चिष्ट
अकञ्चिषाताम्
अकञ्चिषत
मध्यम
अकञ्चिष्ठाः
अकञ्चिषाथाम्
अकञ्चिढ्वम्
उत्तम
अकञ्चिषि
अकञ्चिष्वहि
अकञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकञ्चिष्यत
अकञ्चिष्येताम्
अकञ्चिष्यन्त
मध्यम
अकञ्चिष्यथाः
अकञ्चिष्येथाम्
अकञ्चिष्यध्वम्
उत्तम
अकञ्चिष्ये
अकञ्चिष्यावहि
अकञ्चिष्यामहि