कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चेत
कञ्चेयाताम्
कञ्चेरन्
मध्यम
कञ्चेथाः
कञ्चेयाथाम्
कञ्चेध्वम्
उत्तम
कञ्चेय
कञ्चेवहि
कञ्चेमहि