कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकङ्किष्यत
अकङ्किष्येताम्
अकङ्किष्यन्त
मध्यम
अकङ्किष्यथाः
अकङ्किष्येथाम्
अकङ्किष्यध्वम्
उत्तम
अकङ्किष्ये
अकङ्किष्यावहि
अकङ्किष्यामहि