कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कङ्किता
कङ्कितारौ
कङ्कितारः
मध्यम
कङ्कितासे
कङ्कितासाथे
कङ्किताध्वे
उत्तम
कङ्किताहे
कङ्कितास्वहे
कङ्कितास्महे