कद् धातुरूपाणि - कदँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कदते
कदेते
कदन्ते
मध्यम
कदसे
कदेथे
कदध्वे
उत्तम
कदे
कदावहे
कदामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकदे
चकदाते
चकदिरे
मध्यम
चकदिषे
चकदाथे
चकदिध्वे
उत्तम
चकदे
चकदिवहे
चकदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कदिता
कदितारौ
कदितारः
मध्यम
कदितासे
कदितासाथे
कदिताध्वे
उत्तम
कदिताहे
कदितास्वहे
कदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कदिष्यते
कदिष्येते
कदिष्यन्ते
मध्यम
कदिष्यसे
कदिष्येथे
कदिष्यध्वे
उत्तम
कदिष्ये
कदिष्यावहे
कदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कदताम्
कदेताम्
कदन्ताम्
मध्यम
कदस्व
कदेथाम्
कदध्वम्
उत्तम
कदै
कदावहै
कदामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकदत
अकदेताम्
अकदन्त
मध्यम
अकदथाः
अकदेथाम्
अकदध्वम्
उत्तम
अकदे
अकदावहि
अकदामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कदेत
कदेयाताम्
कदेरन्
मध्यम
कदेथाः
कदेयाथाम्
कदेध्वम्
उत्तम
कदेय
कदेवहि
कदेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कदिषीष्ट
कदिषीयास्ताम्
कदिषीरन्
मध्यम
कदिषीष्ठाः
कदिषीयास्थाम्
कदिषीध्वम्
उत्तम
कदिषीय
कदिषीवहि
कदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकदिष्ट
अकदिषाताम्
अकदिषत
मध्यम
अकदिष्ठाः
अकदिषाथाम्
अकदिढ्वम्
उत्तम
अकदिषि
अकदिष्वहि
अकदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकदिष्यत
अकदिष्येताम्
अकदिष्यन्त
मध्यम
अकदिष्यथाः
अकदिष्येथाम्
अकदिष्यध्वम्
उत्तम
अकदिष्ये
अकदिष्यावहि
अकदिष्यामहि