कण् धातुरूपाणि - कणँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कणति
कणतः
कणन्ति
मध्यम
कणसि
कणथः
कणथ
उत्तम
कणामि
कणावः
कणामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकाण
चकणतुः
चकणुः
मध्यम
चकणिथ
चकणथुः
चकण
उत्तम
चकण / चकाण
चकणिव
चकणिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कणिता
कणितारौ
कणितारः
मध्यम
कणितासि
कणितास्थः
कणितास्थ
उत्तम
कणितास्मि
कणितास्वः
कणितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कणिष्यति
कणिष्यतः
कणिष्यन्ति
मध्यम
कणिष्यसि
कणिष्यथः
कणिष्यथ
उत्तम
कणिष्यामि
कणिष्यावः
कणिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कणतात् / कणताद् / कणतु
कणताम्
कणन्तु
मध्यम
कणतात् / कणताद् / कण
कणतम्
कणत
उत्तम
कणानि
कणाव
कणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकणत् / अकणद्
अकणताम्
अकणन्
मध्यम
अकणः
अकणतम्
अकणत
उत्तम
अकणम्
अकणाव
अकणाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कणेत् / कणेद्
कणेताम्
कणेयुः
मध्यम
कणेः
कणेतम्
कणेत
उत्तम
कणेयम्
कणेव
कणेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कण्यात् / कण्याद्
कण्यास्ताम्
कण्यासुः
मध्यम
कण्याः
कण्यास्तम्
कण्यास्त
उत्तम
कण्यासम्
कण्यास्व
कण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाणीत् / अकाणीद् / अकणीत् / अकणीद्
अकाणिष्टाम् / अकणिष्टाम्
अकाणिषुः / अकणिषुः
मध्यम
अकाणीः / अकणीः
अकाणिष्टम् / अकणिष्टम्
अकाणिष्ट / अकणिष्ट
उत्तम
अकाणिषम् / अकणिषम्
अकाणिष्व / अकणिष्व
अकाणिष्म / अकणिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकणिष्यत् / अकणिष्यद्
अकणिष्यताम्
अकणिष्यन्
मध्यम
अकणिष्यः
अकणिष्यतम्
अकणिष्यत
उत्तम
अकणिष्यम्
अकणिष्याव
अकणिष्याम