कड् धातुरूपाणि - कडँ मदे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कडति
कडतः
कडन्ति
मध्यम
कडसि
कडथः
कडथ
उत्तम
कडामि
कडावः
कडामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकाड
चकडतुः
चकडुः
मध्यम
चकडिथ
चकडथुः
चकड
उत्तम
चकड / चकाड
चकडिव
चकडिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कडिता
कडितारौ
कडितारः
मध्यम
कडितासि
कडितास्थः
कडितास्थ
उत्तम
कडितास्मि
कडितास्वः
कडितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कडिष्यति
कडिष्यतः
कडिष्यन्ति
मध्यम
कडिष्यसि
कडिष्यथः
कडिष्यथ
उत्तम
कडिष्यामि
कडिष्यावः
कडिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कडतात् / कडताद् / कडतु
कडताम्
कडन्तु
मध्यम
कडतात् / कडताद् / कड
कडतम्
कडत
उत्तम
कडानि
कडाव
कडाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकडत् / अकडद्
अकडताम्
अकडन्
मध्यम
अकडः
अकडतम्
अकडत
उत्तम
अकडम्
अकडाव
अकडाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कडेत् / कडेद्
कडेताम्
कडेयुः
मध्यम
कडेः
कडेतम्
कडेत
उत्तम
कडेयम्
कडेव
कडेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कड्यात् / कड्याद्
कड्यास्ताम्
कड्यासुः
मध्यम
कड्याः
कड्यास्तम्
कड्यास्त
उत्तम
कड्यासम्
कड्यास्व
कड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाडीत् / अकाडीद् / अकडीत् / अकडीद्
अकाडिष्टाम् / अकडिष्टाम्
अकाडिषुः / अकडिषुः
मध्यम
अकाडीः / अकडीः
अकाडिष्टम् / अकडिष्टम्
अकाडिष्ट / अकडिष्ट
उत्तम
अकाडिषम् / अकडिषम्
अकाडिष्व / अकडिष्व
अकाडिष्म / अकडिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकडिष्यत् / अकडिष्यद्
अकडिष्यताम्
अकडिष्यन्
मध्यम
अकडिष्यः
अकडिष्यतम्
अकडिष्यत
उत्तम
अकडिष्यम्
अकडिष्याव
अकडिष्याम