कड्ड् धातुरूपाणि - कड्डँ कार्कश्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कड्डति
कड्डतः
कड्डन्ति
मध्यम
कड्डसि
कड्डथः
कड्डथ
उत्तम
कड्डामि
कड्डावः
कड्डामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकड्ड
चकड्डतुः
चकड्डुः
मध्यम
चकड्डिथ
चकड्डथुः
चकड्ड
उत्तम
चकड्ड
चकड्डिव
चकड्डिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कड्डिता
कड्डितारौ
कड्डितारः
मध्यम
कड्डितासि
कड्डितास्थः
कड्डितास्थ
उत्तम
कड्डितास्मि
कड्डितास्वः
कड्डितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कड्डिष्यति
कड्डिष्यतः
कड्डिष्यन्ति
मध्यम
कड्डिष्यसि
कड्डिष्यथः
कड्डिष्यथ
उत्तम
कड्डिष्यामि
कड्डिष्यावः
कड्डिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कड्डतात् / कड्डताद् / कड्डतु
कड्डताम्
कड्डन्तु
मध्यम
कड्डतात् / कड्डताद् / कड्ड
कड्डतम्
कड्डत
उत्तम
कड्डानि
कड्डाव
कड्डाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकड्डत् / अकड्डद्
अकड्डताम्
अकड्डन्
मध्यम
अकड्डः
अकड्डतम्
अकड्डत
उत्तम
अकड्डम्
अकड्डाव
अकड्डाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कड्डेत् / कड्डेद्
कड्डेताम्
कड्डेयुः
मध्यम
कड्डेः
कड्डेतम्
कड्डेत
उत्तम
कड्डेयम्
कड्डेव
कड्डेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कड्ड्यात् / कड्ड्याद्
कड्ड्यास्ताम्
कड्ड्यासुः
मध्यम
कड्ड्याः
कड्ड्यास्तम्
कड्ड्यास्त
उत्तम
कड्ड्यासम्
कड्ड्यास्व
कड्ड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकड्डीत् / अकड्डीद्
अकड्डिष्टाम्
अकड्डिषुः
मध्यम
अकड्डीः
अकड्डिष्टम्
अकड्डिष्ट
उत्तम
अकड्डिषम्
अकड्डिष्व
अकड्डिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकड्डिष्यत् / अकड्डिष्यद्
अकड्डिष्यताम्
अकड्डिष्यन्
मध्यम
अकड्डिष्यः
अकड्डिष्यतम्
अकड्डिष्यत
उत्तम
अकड्डिष्यम्
अकड्डिष्याव
अकड्डिष्याम