कठ् धातुरूपाणि - कठँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कठति
कठतः
कठन्ति
मध्यम
कठसि
कठथः
कठथ
उत्तम
कठामि
कठावः
कठामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकाठ
चकठतुः
चकठुः
मध्यम
चकठिथ
चकठथुः
चकठ
उत्तम
चकठ / चकाठ
चकठिव
चकठिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कठिता
कठितारौ
कठितारः
मध्यम
कठितासि
कठितास्थः
कठितास्थ
उत्तम
कठितास्मि
कठितास्वः
कठितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कठिष्यति
कठिष्यतः
कठिष्यन्ति
मध्यम
कठिष्यसि
कठिष्यथः
कठिष्यथ
उत्तम
कठिष्यामि
कठिष्यावः
कठिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कठतात् / कठताद् / कठतु
कठताम्
कठन्तु
मध्यम
कठतात् / कठताद् / कठ
कठतम्
कठत
उत्तम
कठानि
कठाव
कठाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकठत् / अकठद्
अकठताम्
अकठन्
मध्यम
अकठः
अकठतम्
अकठत
उत्तम
अकठम्
अकठाव
अकठाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कठेत् / कठेद्
कठेताम्
कठेयुः
मध्यम
कठेः
कठेतम्
कठेत
उत्तम
कठेयम्
कठेव
कठेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कठ्यात् / कठ्याद्
कठ्यास्ताम्
कठ्यासुः
मध्यम
कठ्याः
कठ्यास्तम्
कठ्यास्त
उत्तम
कठ्यासम्
कठ्यास्व
कठ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाठीत् / अकाठीद् / अकठीत् / अकठीद्
अकाठिष्टाम् / अकठिष्टाम्
अकाठिषुः / अकठिषुः
मध्यम
अकाठीः / अकठीः
अकाठिष्टम् / अकठिष्टम्
अकाठिष्ट / अकठिष्ट
उत्तम
अकाठिषम् / अकठिषम्
अकाठिष्व / अकठिष्व
अकाठिष्म / अकठिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकठिष्यत् / अकठिष्यद्
अकठिष्यताम्
अकठिष्यन्
मध्यम
अकठिष्यः
अकठिष्यतम्
अकठिष्यत
उत्तम
अकठिष्यम्
अकठिष्याव
अकठिष्याम