कट् धातुरूपाणि - कटीँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कटति
कटतः
कटन्ति
मध्यम
कटसि
कटथः
कटथ
उत्तम
कटामि
कटावः
कटामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकाट
चकटतुः
चकटुः
मध्यम
चकटिथ
चकटथुः
चकट
उत्तम
चकट / चकाट
चकटिव
चकटिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कटिता
कटितारौ
कटितारः
मध्यम
कटितासि
कटितास्थः
कटितास्थ
उत्तम
कटितास्मि
कटितास्वः
कटितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कटिष्यति
कटिष्यतः
कटिष्यन्ति
मध्यम
कटिष्यसि
कटिष्यथः
कटिष्यथ
उत्तम
कटिष्यामि
कटिष्यावः
कटिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कटतात् / कटताद् / कटतु
कटताम्
कटन्तु
मध्यम
कटतात् / कटताद् / कट
कटतम्
कटत
उत्तम
कटानि
कटाव
कटाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकटत् / अकटद्
अकटताम्
अकटन्
मध्यम
अकटः
अकटतम्
अकटत
उत्तम
अकटम्
अकटाव
अकटाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कटेत् / कटेद्
कटेताम्
कटेयुः
मध्यम
कटेः
कटेतम्
कटेत
उत्तम
कटेयम्
कटेव
कटेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कट्यात् / कट्याद्
कट्यास्ताम्
कट्यासुः
मध्यम
कट्याः
कट्यास्तम्
कट्यास्त
उत्तम
कट्यासम्
कट्यास्व
कट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाटीत् / अकाटीद् / अकटीत् / अकटीद्
अकाटिष्टाम् / अकटिष्टाम्
अकाटिषुः / अकटिषुः
मध्यम
अकाटीः / अकटीः
अकाटिष्टम् / अकटिष्टम्
अकाटिष्ट / अकटिष्ट
उत्तम
अकाटिषम् / अकटिषम्
अकाटिष्व / अकटिष्व
अकाटिष्म / अकटिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकटिष्यत् / अकटिष्यद्
अकटिष्यताम्
अकटिष्यन्
मध्यम
अकटिष्यः
अकटिष्यतम्
अकटिष्यत
उत्तम
अकटिष्यम्
अकटिष्याव
अकटिष्याम