कज् धातुरूपाणि - कजँ मदे इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कजति
कजतः
कजन्ति
मध्यम
कजसि
कजथः
कजथ
उत्तम
कजामि
कजावः
कजामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकाज
चकजतुः
चकजुः
मध्यम
चकजिथ
चकजथुः
चकज
उत्तम
चकज / चकाज
चकजिव
चकजिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कजिता
कजितारौ
कजितारः
मध्यम
कजितासि
कजितास्थः
कजितास्थ
उत्तम
कजितास्मि
कजितास्वः
कजितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कजिष्यति
कजिष्यतः
कजिष्यन्ति
मध्यम
कजिष्यसि
कजिष्यथः
कजिष्यथ
उत्तम
कजिष्यामि
कजिष्यावः
कजिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कजतात् / कजताद् / कजतु
कजताम्
कजन्तु
मध्यम
कजतात् / कजताद् / कज
कजतम्
कजत
उत्तम
कजानि
कजाव
कजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकजत् / अकजद्
अकजताम्
अकजन्
मध्यम
अकजः
अकजतम्
अकजत
उत्तम
अकजम्
अकजाव
अकजाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कजेत् / कजेद्
कजेताम्
कजेयुः
मध्यम
कजेः
कजेतम्
कजेत
उत्तम
कजेयम्
कजेव
कजेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कज्यात् / कज्याद्
कज्यास्ताम्
कज्यासुः
मध्यम
कज्याः
कज्यास्तम्
कज्यास्त
उत्तम
कज्यासम्
कज्यास्व
कज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाजीत् / अकाजीद् / अकजीत् / अकजीद्
अकाजिष्टाम् / अकजिष्टाम्
अकाजिषुः / अकजिषुः
मध्यम
अकाजीः / अकजीः
अकाजिष्टम् / अकजिष्टम्
अकाजिष्ट / अकजिष्ट
उत्तम
अकाजिषम् / अकजिषम्
अकाजिष्व / अकजिष्व
अकाजिष्म / अकजिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकजिष्यत् / अकजिष्यद्
अकजिष्यताम्
अकजिष्यन्
मध्यम
अकजिष्यः
अकजिष्यतम्
अकजिष्यत
उत्तम
अकजिष्यम्
अकजिष्याव
अकजिष्याम