कच् धातुरूपाणि - कचँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कच्यते
कच्येते
कच्यन्ते
मध्यम
कच्यसे
कच्येथे
कच्यध्वे
उत्तम
कच्ये
कच्यावहे
कच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकचे
चकचाते
चकचिरे
मध्यम
चकचिषे
चकचाथे
चकचिध्वे
उत्तम
चकचे
चकचिवहे
चकचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कचिता
कचितारौ
कचितारः
मध्यम
कचितासे
कचितासाथे
कचिताध्वे
उत्तम
कचिताहे
कचितास्वहे
कचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कचिष्यते
कचिष्येते
कचिष्यन्ते
मध्यम
कचिष्यसे
कचिष्येथे
कचिष्यध्वे
उत्तम
कचिष्ये
कचिष्यावहे
कचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कच्यताम्
कच्येताम्
कच्यन्ताम्
मध्यम
कच्यस्व
कच्येथाम्
कच्यध्वम्
उत्तम
कच्यै
कच्यावहै
कच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकच्यत
अकच्येताम्
अकच्यन्त
मध्यम
अकच्यथाः
अकच्येथाम्
अकच्यध्वम्
उत्तम
अकच्ये
अकच्यावहि
अकच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कच्येत
कच्येयाताम्
कच्येरन्
मध्यम
कच्येथाः
कच्येयाथाम्
कच्येध्वम्
उत्तम
कच्येय
कच्येवहि
कच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कचिषीष्ट
कचिषीयास्ताम्
कचिषीरन्
मध्यम
कचिषीष्ठाः
कचिषीयास्थाम्
कचिषीध्वम्
उत्तम
कचिषीय
कचिषीवहि
कचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाचि
अकचिषाताम्
अकचिषत
मध्यम
अकचिष्ठाः
अकचिषाथाम्
अकचिढ्वम्
उत्तम
अकचिषि
अकचिष्वहि
अकचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकचिष्यत
अकचिष्येताम्
अकचिष्यन्त
मध्यम
अकचिष्यथाः
अकचिष्येथाम्
अकचिष्यध्वम्
उत्तम
अकचिष्ये
अकचिष्यावहि
अकचिष्यामहि