कग् धातुरूपाणि - कगेँ नोच्यते क्रियासामान्यार्थत्वात् अनेकार्थत्वादित्यन्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कगति
कगतः
कगन्ति
मध्यम
कगसि
कगथः
कगथ
उत्तम
कगामि
कगावः
कगामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकाग
चकगतुः
चकगुः
मध्यम
चकगिथ
चकगथुः
चकग
उत्तम
चकग / चकाग
चकगिव
चकगिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कगिता
कगितारौ
कगितारः
मध्यम
कगितासि
कगितास्थः
कगितास्थ
उत्तम
कगितास्मि
कगितास्वः
कगितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कगिष्यति
कगिष्यतः
कगिष्यन्ति
मध्यम
कगिष्यसि
कगिष्यथः
कगिष्यथ
उत्तम
कगिष्यामि
कगिष्यावः
कगिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कगतात् / कगताद् / कगतु
कगताम्
कगन्तु
मध्यम
कगतात् / कगताद् / कग
कगतम्
कगत
उत्तम
कगानि
कगाव
कगाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकगत् / अकगद्
अकगताम्
अकगन्
मध्यम
अकगः
अकगतम्
अकगत
उत्तम
अकगम्
अकगाव
अकगाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कगेत् / कगेद्
कगेताम्
कगेयुः
मध्यम
कगेः
कगेतम्
कगेत
उत्तम
कगेयम्
कगेव
कगेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कग्यात् / कग्याद्
कग्यास्ताम्
कग्यासुः
मध्यम
कग्याः
कग्यास्तम्
कग्यास्त
उत्तम
कग्यासम्
कग्यास्व
कग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकगीत् / अकगीद्
अकगिष्टाम्
अकगिषुः
मध्यम
अकगीः
अकगिष्टम्
अकगिष्ट
उत्तम
अकगिषम्
अकगिष्व
अकगिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकगिष्यत् / अकगिष्यद्
अकगिष्यताम्
अकगिष्यन्
मध्यम
अकगिष्यः
अकगिष्यतम्
अकगिष्यत
उत्तम
अकगिष्यम्
अकगिष्याव
अकगिष्याम