कख् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कख्यते
कख्येते
कख्यन्ते
मध्यम
कख्यसे
कख्येथे
कख्यध्वे
उत्तम
कख्ये
कख्यावहे
कख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकखे
चकखाते
चकखिरे
मध्यम
चकखिषे
चकखाथे
चकखिध्वे
उत्तम
चकखे
चकखिवहे
चकखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कखिता
कखितारौ
कखितारः
मध्यम
कखितासे
कखितासाथे
कखिताध्वे
उत्तम
कखिताहे
कखितास्वहे
कखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कखिष्यते
कखिष्येते
कखिष्यन्ते
मध्यम
कखिष्यसे
कखिष्येथे
कखिष्यध्वे
उत्तम
कखिष्ये
कखिष्यावहे
कखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कख्यताम्
कख्येताम्
कख्यन्ताम्
मध्यम
कख्यस्व
कख्येथाम्
कख्यध्वम्
उत्तम
कख्यै
कख्यावहै
कख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकख्यत
अकख्येताम्
अकख्यन्त
मध्यम
अकख्यथाः
अकख्येथाम्
अकख्यध्वम्
उत्तम
अकख्ये
अकख्यावहि
अकख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कख्येत
कख्येयाताम्
कख्येरन्
मध्यम
कख्येथाः
कख्येयाथाम्
कख्येध्वम्
उत्तम
कख्येय
कख्येवहि
कख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कखिषीष्ट
कखिषीयास्ताम्
कखिषीरन्
मध्यम
कखिषीष्ठाः
कखिषीयास्थाम्
कखिषीध्वम्
उत्तम
कखिषीय
कखिषीवहि
कखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाखि
अकखिषाताम्
अकखिषत
मध्यम
अकखिष्ठाः
अकखिषाथाम्
अकखिढ्वम्
उत्तम
अकखिषि
अकखिष्वहि
अकखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकखिष्यत
अकखिष्येताम्
अकखिष्यन्त
मध्यम
अकखिष्यथाः
अकखिष्येथाम्
अकखिष्यध्वम्
उत्तम
अकखिष्ये
अकखिष्यावहि
अकखिष्यामहि