कख् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कखति
कखतः
कखन्ति
मध्यम
कखसि
कखथः
कखथ
उत्तम
कखामि
कखावः
कखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकाख
चकखतुः
चकखुः
मध्यम
चकखिथ
चकखथुः
चकख
उत्तम
चकख / चकाख
चकखिव
चकखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कखिता
कखितारौ
कखितारः
मध्यम
कखितासि
कखितास्थः
कखितास्थ
उत्तम
कखितास्मि
कखितास्वः
कखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कखिष्यति
कखिष्यतः
कखिष्यन्ति
मध्यम
कखिष्यसि
कखिष्यथः
कखिष्यथ
उत्तम
कखिष्यामि
कखिष्यावः
कखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कखतात् / कखताद् / कखतु
कखताम्
कखन्तु
मध्यम
कखतात् / कखताद् / कख
कखतम्
कखत
उत्तम
कखानि
कखाव
कखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकखत् / अकखद्
अकखताम्
अकखन्
मध्यम
अकखः
अकखतम्
अकखत
उत्तम
अकखम्
अकखाव
अकखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कखेत् / कखेद्
कखेताम्
कखेयुः
मध्यम
कखेः
कखेतम्
कखेत
उत्तम
कखेयम्
कखेव
कखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कख्यात् / कख्याद्
कख्यास्ताम्
कख्यासुः
मध्यम
कख्याः
कख्यास्तम्
कख्यास्त
उत्तम
कख्यासम्
कख्यास्व
कख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाखीत् / अकाखीद् / अकखीत् / अकखीद्
अकाखिष्टाम् / अकखिष्टाम्
अकाखिषुः / अकखिषुः
मध्यम
अकाखीः / अकखीः
अकाखिष्टम् / अकखिष्टम्
अकाखिष्ट / अकखिष्ट
उत्तम
अकाखिषम् / अकखिषम्
अकाखिष्व / अकखिष्व
अकाखिष्म / अकखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकखिष्यत् / अकखिष्यद्
अकखिष्यताम्
अकखिष्यन्
मध्यम
अकखिष्यः
अकखिष्यतम्
अकखिष्यत
उत्तम
अकखिष्यम्
अकखिष्याव
अकखिष्याम