कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ककताम्
ककेताम्
ककन्ताम्
मध्यम
ककस्व
ककेथाम्
ककध्वम्
उत्तम
ककै
ककावहै
ककामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कक्यताम्
कक्येताम्
कक्यन्ताम्
मध्यम
कक्यस्व
कक्येथाम्
कक्यध्वम्
उत्तम
कक्यै
कक्यावहै
कक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः