कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कक्यते
कक्येते
कक्यन्ते
मध्यम
कक्यसे
कक्येथे
कक्यध्वे
उत्तम
कक्ये
कक्यावहे
कक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकके
चककाते
चककिरे
मध्यम
चककिषे
चककाथे
चककिध्वे
उत्तम
चकके
चककिवहे
चककिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ककिता
ककितारौ
ककितारः
मध्यम
ककितासे
ककितासाथे
ककिताध्वे
उत्तम
ककिताहे
ककितास्वहे
ककितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ककिष्यते
ककिष्येते
ककिष्यन्ते
मध्यम
ककिष्यसे
ककिष्येथे
ककिष्यध्वे
उत्तम
ककिष्ये
ककिष्यावहे
ककिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कक्यताम्
कक्येताम्
कक्यन्ताम्
मध्यम
कक्यस्व
कक्येथाम्
कक्यध्वम्
उत्तम
कक्यै
कक्यावहै
कक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकक्यत
अकक्येताम्
अकक्यन्त
मध्यम
अकक्यथाः
अकक्येथाम्
अकक्यध्वम्
उत्तम
अकक्ये
अकक्यावहि
अकक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कक्येत
कक्येयाताम्
कक्येरन्
मध्यम
कक्येथाः
कक्येयाथाम्
कक्येध्वम्
उत्तम
कक्येय
कक्येवहि
कक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ककिषीष्ट
ककिषीयास्ताम्
ककिषीरन्
मध्यम
ककिषीष्ठाः
ककिषीयास्थाम्
ककिषीध्वम्
उत्तम
ककिषीय
ककिषीवहि
ककिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाकि
अककिषाताम्
अककिषत
मध्यम
अककिष्ठाः
अककिषाथाम्
अककिढ्वम्
उत्तम
अककिषि
अककिष्वहि
अककिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अककिष्यत
अककिष्येताम्
अककिष्यन्त
मध्यम
अककिष्यथाः
अककिष्येथाम्
अककिष्यध्वम्
उत्तम
अककिष्ये
अककिष्यावहि
अककिष्यामहि