कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ककते
ककेते
ककन्ते
मध्यम
ककसे
ककेथे
ककध्वे
उत्तम
कके
ककावहे
ककामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकके
चककाते
चककिरे
मध्यम
चककिषे
चककाथे
चककिध्वे
उत्तम
चकके
चककिवहे
चककिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ककिता
ककितारौ
ककितारः
मध्यम
ककितासे
ककितासाथे
ककिताध्वे
उत्तम
ककिताहे
ककितास्वहे
ककितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ककिष्यते
ककिष्येते
ककिष्यन्ते
मध्यम
ककिष्यसे
ककिष्येथे
ककिष्यध्वे
उत्तम
ककिष्ये
ककिष्यावहे
ककिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ककताम्
ककेताम्
ककन्ताम्
मध्यम
ककस्व
ककेथाम्
ककध्वम्
उत्तम
ककै
ककावहै
ककामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अककत
अककेताम्
अककन्त
मध्यम
अककथाः
अककेथाम्
अककध्वम्
उत्तम
अकके
अककावहि
अककामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ककेत
ककेयाताम्
ककेरन्
मध्यम
ककेथाः
ककेयाथाम्
ककेध्वम्
उत्तम
ककेय
ककेवहि
ककेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ककिषीष्ट
ककिषीयास्ताम्
ककिषीरन्
मध्यम
ककिषीष्ठाः
ककिषीयास्थाम्
ककिषीध्वम्
उत्तम
ककिषीय
ककिषीवहि
ककिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अककिष्ट
अककिषाताम्
अककिषत
मध्यम
अककिष्ठाः
अककिषाथाम्
अककिढ्वम्
उत्तम
अककिषि
अककिष्वहि
अककिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अककिष्यत
अककिष्येताम्
अककिष्यन्त
मध्यम
अककिष्यथाः
अककिष्येथाम्
अककिष्यध्वम्
उत्तम
अककिष्ये
अककिष्यावहि
अककिष्यामहि