ओण् धातुरूपाणि - ओणृँ अपनयने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ओणति
ओणतः
ओणन्ति
मध्यम
ओणसि
ओणथः
ओणथ
उत्तम
ओणामि
ओणावः
ओणामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ओणाञ्चकार / ओणांचकार / ओणाम्बभूव / ओणांबभूव / ओणामास
ओणाञ्चक्रतुः / ओणांचक्रतुः / ओणाम्बभूवतुः / ओणांबभूवतुः / ओणामासतुः
ओणाञ्चक्रुः / ओणांचक्रुः / ओणाम्बभूवुः / ओणांबभूवुः / ओणामासुः
मध्यम
ओणाञ्चकर्थ / ओणांचकर्थ / ओणाम्बभूविथ / ओणांबभूविथ / ओणामासिथ
ओणाञ्चक्रथुः / ओणांचक्रथुः / ओणाम्बभूवथुः / ओणांबभूवथुः / ओणामासथुः
ओणाञ्चक्र / ओणांचक्र / ओणाम्बभूव / ओणांबभूव / ओणामास
उत्तम
ओणाञ्चकर / ओणांचकर / ओणाञ्चकार / ओणांचकार / ओणाम्बभूव / ओणांबभूव / ओणामास
ओणाञ्चकृव / ओणांचकृव / ओणाम्बभूविव / ओणांबभूविव / ओणामासिव
ओणाञ्चकृम / ओणांचकृम / ओणाम्बभूविम / ओणांबभूविम / ओणामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ओणिता
ओणितारौ
ओणितारः
मध्यम
ओणितासि
ओणितास्थः
ओणितास्थ
उत्तम
ओणितास्मि
ओणितास्वः
ओणितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ओणिष्यति
ओणिष्यतः
ओणिष्यन्ति
मध्यम
ओणिष्यसि
ओणिष्यथः
ओणिष्यथ
उत्तम
ओणिष्यामि
ओणिष्यावः
ओणिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ओणतात् / ओणताद् / ओणतु
ओणताम्
ओणन्तु
मध्यम
ओणतात् / ओणताद् / ओण
ओणतम्
ओणत
उत्तम
ओणानि
ओणाव
ओणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औणत् / औणद्
औणताम्
औणन्
मध्यम
औणः
औणतम्
औणत
उत्तम
औणम्
औणाव
औणाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओणेत् / ओणेद्
ओणेताम्
ओणेयुः
मध्यम
ओणेः
ओणेतम्
ओणेत
उत्तम
ओणेयम्
ओणेव
ओणेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओण्यात् / ओण्याद्
ओण्यास्ताम्
ओण्यासुः
मध्यम
ओण्याः
ओण्यास्तम्
ओण्यास्त
उत्तम
ओण्यासम्
ओण्यास्व
ओण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औणीत् / औणीद्
औणिष्टाम्
औणिषुः
मध्यम
औणीः
औणिष्टम्
औणिष्ट
उत्तम
औणिषम्
औणिष्व
औणिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औणिष्यत् / औणिष्यद्
औणिष्यताम्
औणिष्यन्
मध्यम
औणिष्यः
औणिष्यतम्
औणिष्यत
उत्तम
औणिष्यम्
औणिष्याव
औणिष्याम