ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ओखति
ओखतः
ओखन्ति
मध्यम
ओखसि
ओखथः
ओखथ
उत्तम
ओखामि
ओखावः
ओखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चक्रतुः / ओखांचक्रतुः / ओखाम्बभूवतुः / ओखांबभूवतुः / ओखामासतुः
ओखाञ्चक्रुः / ओखांचक्रुः / ओखाम्बभूवुः / ओखांबभूवुः / ओखामासुः
मध्यम
ओखाञ्चकर्थ / ओखांचकर्थ / ओखाम्बभूविथ / ओखांबभूविथ / ओखामासिथ
ओखाञ्चक्रथुः / ओखांचक्रथुः / ओखाम्बभूवथुः / ओखांबभूवथुः / ओखामासथुः
ओखाञ्चक्र / ओखांचक्र / ओखाम्बभूव / ओखांबभूव / ओखामास
उत्तम
ओखाञ्चकर / ओखांचकर / ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चकृव / ओखांचकृव / ओखाम्बभूविव / ओखांबभूविव / ओखामासिव
ओखाञ्चकृम / ओखांचकृम / ओखाम्बभूविम / ओखांबभूविम / ओखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ओखिता
ओखितारौ
ओखितारः
मध्यम
ओखितासि
ओखितास्थः
ओखितास्थ
उत्तम
ओखितास्मि
ओखितास्वः
ओखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ओखिष्यति
ओखिष्यतः
ओखिष्यन्ति
मध्यम
ओखिष्यसि
ओखिष्यथः
ओखिष्यथ
उत्तम
ओखिष्यामि
ओखिष्यावः
ओखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ओखतात् / ओखताद् / ओखतु
ओखताम्
ओखन्तु
मध्यम
ओखतात् / ओखताद् / ओख
ओखतम्
ओखत
उत्तम
ओखानि
ओखाव
ओखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औखत् / औखद्
औखताम्
औखन्
मध्यम
औखः
औखतम्
औखत
उत्तम
औखम्
औखाव
औखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओखेत् / ओखेद्
ओखेताम्
ओखेयुः
मध्यम
ओखेः
ओखेतम्
ओखेत
उत्तम
ओखेयम्
ओखेव
ओखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओख्यात् / ओख्याद्
ओख्यास्ताम्
ओख्यासुः
मध्यम
ओख्याः
ओख्यास्तम्
ओख्यास्त
उत्तम
ओख्यासम्
ओख्यास्व
ओख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औखीत् / औखीद्
औखिष्टाम्
औखिषुः
मध्यम
औखीः
औखिष्टम्
औखिष्ट
उत्तम
औखिषम्
औखिष्व
औखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औखिष्यत् / औखिष्यद्
औखिष्यताम्
औखिष्यन्
मध्यम
औखिष्यः
औखिष्यतम्
औखिष्यत
उत्तम
औखिष्यम्
औखिष्याव
औखिष्याम