एष् धातुरूपाणि - एषृँ प्रयत्ने इत्येके - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
एषते
एषेते
एषन्ते
मध्यम
एषसे
एषेथे
एषध्वे
उत्तम
एषे
एषावहे
एषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवतुः / एषांबभूवतुः / एषामासतुः
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूवुः / एषांबभूवुः / एषामासुः
मध्यम
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविथ / एषांबभूविथ / एषामासिथ
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवथुः / एषांबभूवथुः / एषामासथुः
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूव / एषांबभूव / एषामास
उत्तम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविव / एषांबभूविव / एषामासिव
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविम / एषांबभूविम / एषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एषिता
एषितारौ
एषितारः
मध्यम
एषितासे
एषितासाथे
एषिताध्वे
उत्तम
एषिताहे
एषितास्वहे
एषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एषिष्यते
एषिष्येते
एषिष्यन्ते
मध्यम
एषिष्यसे
एषिष्येथे
एषिष्यध्वे
उत्तम
एषिष्ये
एषिष्यावहे
एषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
एषताम्
एषेताम्
एषन्ताम्
मध्यम
एषस्व
एषेथाम्
एषध्वम्
उत्तम
एषै
एषावहै
एषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषत
ऐषेताम्
ऐषन्त
मध्यम
ऐषथाः
ऐषेथाम्
ऐषध्वम्
उत्तम
ऐषे
ऐषावहि
ऐषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एषेत
एषेयाताम्
एषेरन्
मध्यम
एषेथाः
एषेयाथाम्
एषेध्वम्
उत्तम
एषेय
एषेवहि
एषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एषिषीष्ट
एषिषीयास्ताम्
एषिषीरन्
मध्यम
एषिषीष्ठाः
एषिषीयास्थाम्
एषिषीध्वम्
उत्तम
एषिषीय
एषिषीवहि
एषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषिष्ट
ऐषिषाताम्
ऐषिषत
मध्यम
ऐषिष्ठाः
ऐषिषाथाम्
ऐषिढ्वम्
उत्तम
ऐषिषि
ऐषिष्वहि
ऐषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषिष्यत
ऐषिष्येताम्
ऐषिष्यन्त
मध्यम
ऐषिष्यथाः
ऐषिष्येथाम्
ऐषिष्यध्वम्
उत्तम
ऐषिष्ये
ऐषिष्यावहि
ऐषिष्यामहि