एध् धातुरूपाणि

एधँ वृद्धौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
एधते
एधेते
एधन्ते
मध्यम
एधसे
एधेथे
एधध्वे
उत्तम
एधे
एधावहे
एधामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूव / एधांबभूव / एधामास
एधाञ्चक्राते / एधांचक्राते / एधाम्बभूवतुः / एधांबभूवतुः / एधामासतुः
एधाञ्चक्रिरे / एधांचक्रिरे / एधाम्बभूवुः / एधांबभूवुः / एधामासुः
मध्यम
एधाञ्चकृषे / एधांचकृषे / एधाम्बभूविथ / एधांबभूविथ / एधामासिथ
एधाञ्चक्राथे / एधांचक्राथे / एधाम्बभूवथुः / एधांबभूवथुः / एधामासथुः
एधाञ्चकृढ्वे / एधांचकृढ्वे / एधाम्बभूव / एधांबभूव / एधामास
उत्तम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूव / एधांबभूव / एधामास
एधाञ्चकृवहे / एधांचकृवहे / एधाम्बभूविव / एधांबभूविव / एधामासिव
एधाञ्चकृमहे / एधांचकृमहे / एधाम्बभूविम / एधांबभूविम / एधामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एधिता
एधितारौ
एधितारः
मध्यम
एधितासे
एधितासाथे
एधिताध्वे
उत्तम
एधिताहे
एधितास्वहे
एधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एधिष्यते
एधिष्येते
एधिष्यन्ते
मध्यम
एधिष्यसे
एधिष्येथे
एधिष्यध्वे
उत्तम
एधिष्ये
एधिष्यावहे
एधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
एधताम्
एधेताम्
एधन्ताम्
मध्यम
एधस्व
एधेथाम्
एधध्वम्
उत्तम
एधै
एधावहै
एधामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐधत
ऐधेताम्
ऐधन्त
मध्यम
ऐधथाः
ऐधेथाम्
ऐधध्वम्
उत्तम
ऐधे
ऐधावहि
ऐधामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एधेत
एधेयाताम्
एधेरन्
मध्यम
एधेथाः
एधेयाथाम्
एधेध्वम्
उत्तम
एधेय
एधेवहि
एधेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एधिषीष्ट
एधिषीयास्ताम्
एधिषीरन्
मध्यम
एधिषीष्ठाः
एधिषीयास्थाम्
एधिषीध्वम्
उत्तम
एधिषीय
एधिषीवहि
एधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐधिष्ट
ऐधिषाताम्
ऐधिषत
मध्यम
ऐधिष्ठाः
ऐधिषाथाम्
ऐधिढ्वम्
उत्तम
ऐधिषि
ऐधिष्वहि
ऐधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐधिष्यत
ऐधिष्येताम्
ऐधिष्यन्त
मध्यम
ऐधिष्यथाः
ऐधिष्येथाम्
ऐधिष्यध्वम्
उत्तम
ऐधिष्ये
ऐधिष्यावहि
ऐधिष्यामहि