ऋ धातुरूपाणि

ऋ गतिप्रापणयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऋच्छति
ऋच्छतः
ऋच्छन्ति
मध्यम
ऋच्छसि
ऋच्छथः
ऋच्छथ
उत्तम
ऋच्छामि
ऋच्छावः
ऋच्छामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आर
आरतुः
आरुः
मध्यम
आरिथ
आरथुः
आर
उत्तम
आर
आरिव
आरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्ता
अर्तारौ
अर्तारः
मध्यम
अर्तासि
अर्तास्थः
अर्तास्थ
उत्तम
अर्तास्मि
अर्तास्वः
अर्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अरिष्यति
अरिष्यतः
अरिष्यन्ति
मध्यम
अरिष्यसि
अरिष्यथः
अरिष्यथ
उत्तम
अरिष्यामि
अरिष्यावः
अरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऋच्छतात् / ऋच्छताद् / ऋच्छतु
ऋच्छताम्
ऋच्छन्तु
मध्यम
ऋच्छतात् / ऋच्छताद् / ऋच्छ
ऋच्छतम्
ऋच्छत
उत्तम
ऋच्छानि
ऋच्छाव
ऋच्छाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्छत् / आर्च्छत् / आर्छद् / आर्च्छद्
आर्छताम् / आर्च्छताम्
आर्छन् / आर्च्छन्
मध्यम
आर्छः / आर्च्छः
आर्छतम् / आर्च्छतम्
आर्छत / आर्च्छत
उत्तम
आर्छम् / आर्च्छम्
आर्छाव / आर्च्छाव
आर्छाम / आर्च्छाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऋच्छेत् / ऋच्छेद्
ऋच्छेताम्
ऋच्छेयुः
मध्यम
ऋच्छेः
ऋच्छेतम्
ऋच्छेत
उत्तम
ऋच्छेयम्
ऋच्छेव
ऋच्छेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्यात् / अर्याद्
अर्यास्ताम्
अर्यासुः
मध्यम
अर्याः
अर्यास्तम्
अर्यास्त
उत्तम
अर्यासम्
अर्यास्व
अर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्षीत् / आर्षीद्
आर्ष्टाम्
आर्षुः
मध्यम
आर्षीः
आर्ष्टम्
आर्ष्ट
उत्तम
आर्षम्
आर्ष्व
आर्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आरिष्यत् / आरिष्यद्
आरिष्यताम्
आरिष्यन्
मध्यम
आरिष्यः
आरिष्यतम्
आरिष्यत
उत्तम
आरिष्यम्
आरिष्याव
आरिष्याम